Declension of आश्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आश्यः
आश्यौ
आश्याः
Vocative
आश्य
आश्यौ
आश्याः
Accusative
आश्यम्
आश्यौ
आश्यान्
Instrumental
आश्येन
आश्याभ्याम्
आश्यैः
Dative
आश्याय
आश्याभ्याम्
आश्येभ्यः
Ablative
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
Genitive
आश्यस्य
आश्ययोः
आश्यानाम्
Locative
आश्ये
आश्ययोः
आश्येषु
 
Sing.
Dual
Plu.
Nomin.
आश्यः
आश्यौ
आश्याः
Vocative
आश्य
आश्यौ
आश्याः
Accus.
आश्यम्
आश्यौ
आश्यान्
Instrum.
आश्येन
आश्याभ्याम्
आश्यैः
Dative
आश्याय
आश्याभ्याम्
आश्येभ्यः
Ablative
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
Genitive
आश्यस्य
आश्ययोः
आश्यानाम्
Locative
आश्ये
आश्ययोः
आश्येषु


Others