आशोकेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आशोकेयः
आशोकेयौ
आशोकेयाः
సంబోధన
आशोकेय
आशोकेयौ
आशोकेयाः
ద్వితీయా
आशोकेयम्
आशोकेयौ
आशोकेयान्
తృతీయా
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
చతుర్థీ
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
పంచమీ
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
షష్ఠీ
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
సప్తమీ
आशोकेये
आशोकेययोः
आशोकेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आशोकेयः
आशोकेयौ
आशोकेयाः
సంబోధన
आशोकेय
आशोकेयौ
आशोकेयाः
ద్వితీయా
आशोकेयम्
आशोकेयौ
आशोकेयान्
తృతీయా
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
చతుర్థీ
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
పంచమీ
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
షష్ఠీ
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
సప్తమీ
आशोकेये
आशोकेययोः
आशोकेयेषु


ఇతరులు