आव శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आवः
आवौ
आवाः
సంబోధన
आव
आवौ
आवाः
ద్వితీయా
आवम्
आवौ
आवान्
తృతీయా
आवेन
आवाभ्याम्
आवैः
చతుర్థీ
आवाय
आवाभ्याम्
आवेभ्यः
పంచమీ
आवात् / आवाद्
आवाभ्याम्
आवेभ्यः
షష్ఠీ
आवस्य
आवयोः
आवानाम्
సప్తమీ
आवे
आवयोः
आवेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
आवः
आवौ
आवाः
సంబోధన
आव
आवौ
आवाः
ద్వితీయా
आवम्
आवौ
आवान्
తృతీయా
आवेन
आवाभ्याम्
आवैः
చతుర్థీ
आवाय
आवाभ्याम्
आवेभ्यः
పంచమీ
आवात् / आवाद्
आवाभ्याम्
आवेभ्यः
షష్ఠీ
आवस्य
आवयोः
आवानाम्
సప్తమీ
आवे
आवयोः
आवेषु