आर्यश्वेत శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
సంబోధన
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
ద్వితీయా
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
తృతీయా
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
చతుర్థీ
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
పంచమీ
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
షష్ఠీ
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
సప్తమీ
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
సంబోధన
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
ద్వితీయా
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
తృతీయా
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
చతుర్థీ
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
పంచమీ
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
షష్ఠీ
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
సప్తమీ
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु