Declension of आर्यश्वेत

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
Vocative
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
Accusative
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
Instrumental
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
Dative
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
Ablative
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
Genitive
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
Locative
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु
 
Sing.
Dual
Plu.
Nomin.
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
Vocative
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
Accus.
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
Instrum.
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
Dative
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
Ablative
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
Genitive
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
Locative
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु