आर्धवाहनिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आर्धवाहनिकः
आर्धवाहनिकौ
आर्धवाहनिकाः
సంబోధన
आर्धवाहनिक
आर्धवाहनिकौ
आर्धवाहनिकाः
ద్వితీయా
आर्धवाहनिकम्
आर्धवाहनिकौ
आर्धवाहनिकान्
తృతీయా
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
చతుర్థీ
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
పంచమీ
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
షష్ఠీ
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
సప్తమీ
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आर्धवाहनिकः
आर्धवाहनिकौ
आर्धवाहनिकाः
సంబోధన
आर्धवाहनिक
आर्धवाहनिकौ
आर्धवाहनिकाः
ద్వితీయా
आर्धवाहनिकम्
आर्धवाहनिकौ
आर्धवाहनिकान्
తృతీయా
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
చతుర్థీ
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
పంచమీ
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
షష్ఠీ
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
సప్తమీ
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु


ఇతరులు