आर्कलूष శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
సంబోధన
आर्कलूष
आर्कलूषौ
आर्कलूषाः
ద్వితీయా
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
తృతీయా
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
చతుర్థీ
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
పంచమీ
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
షష్ఠీ
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
సప్తమీ
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
సంబోధన
आर्कलूष
आर्कलूषौ
आर्कलूषाः
ద్వితీయా
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
తృతీయా
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
చతుర్థీ
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
పంచమీ
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
షష్ఠీ
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
సప్తమీ
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु