आर्कलूष শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
সম্বোধন
आर्कलूष
आर्कलूषौ
आर्कलूषाः
দ্বিতীয়া
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
তৃতীয়া
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
চতুর্থী
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
পঞ্চমী
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
ষষ্ঠী
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
সপ্তমী
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
সম্বোধন
आर्कलूष
आर्कलूषौ
आर्कलूषाः
দ্বিতীয়া
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
তৃতীয়া
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
চতুর্থী
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
পঞ্চমী
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
ষষ্ঠী
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
সপ্তমী
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु