आरोहणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आरोहणीयः
आरोहणीयौ
आरोहणीयाः
సంబోధన
आरोहणीय
आरोहणीयौ
आरोहणीयाः
ద్వితీయా
आरोहणीयम्
आरोहणीयौ
आरोहणीयान्
తృతీయా
आरोहणीयेन
आरोहणीयाभ्याम्
आरोहणीयैः
చతుర్థీ
आरोहणीयाय
आरोहणीयाभ्याम्
आरोहणीयेभ्यः
పంచమీ
आरोहणीयात् / आरोहणीयाद्
आरोहणीयाभ्याम्
आरोहणीयेभ्यः
షష్ఠీ
आरोहणीयस्य
आरोहणीययोः
आरोहणीयानाम्
సప్తమీ
आरोहणीये
आरोहणीययोः
आरोहणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आरोहणीयः
आरोहणीयौ
आरोहणीयाः
సంబోధన
आरोहणीय
आरोहणीयौ
आरोहणीयाः
ద్వితీయా
आरोहणीयम्
आरोहणीयौ
आरोहणीयान्
తృతీయా
आरोहणीयेन
आरोहणीयाभ्याम्
आरोहणीयैः
చతుర్థీ
आरोहणीयाय
आरोहणीयाभ्याम्
आरोहणीयेभ्यः
పంచమీ
आरोहणीयात् / आरोहणीयाद्
आरोहणीयाभ्याम्
आरोहणीयेभ्यः
షష్ఠీ
आरोहणीयस्य
आरोहणीययोः
आरोहणीयानाम्
సప్తమీ
आरोहणीये
आरोहणीययोः
आरोहणीयेषु


ఇతరులు