आरोहण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आरोहणः
आरोहणौ
आरोहणाः
సంబోధన
आरोहण
आरोहणौ
आरोहणाः
ద్వితీయా
आरोहणम्
आरोहणौ
आरोहणान्
తృతీయా
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
చతుర్థీ
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
పంచమీ
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
షష్ఠీ
आरोहणस्य
आरोहणयोः
आरोहणानाम्
సప్తమీ
आरोहणे
आरोहणयोः
आरोहणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आरोहणः
आरोहणौ
आरोहणाः
సంబోధన
आरोहण
आरोहणौ
आरोहणाः
ద్వితీయా
आरोहणम्
आरोहणौ
आरोहणान्
తృతీయా
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
చతుర్థీ
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
పంచమీ
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
షష్ఠీ
आरोहणस्य
आरोहणयोः
आरोहणानाम्
సప్తమీ
आरोहणे
आरोहणयोः
आरोहणेषु


ఇతరులు