Declension of आरोहण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आरोहणः
आरोहणौ
आरोहणाः
Vocative
आरोहण
आरोहणौ
आरोहणाः
Accusative
आरोहणम्
आरोहणौ
आरोहणान्
Instrumental
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
Dative
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
Ablative
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
Genitive
आरोहणस्य
आरोहणयोः
आरोहणानाम्
Locative
आरोहणे
आरोहणयोः
आरोहणेषु
 
Sing.
Dual
Plu.
Nomin.
आरोहणः
आरोहणौ
आरोहणाः
Vocative
आरोहण
आरोहणौ
आरोहणाः
Accus.
आरोहणम्
आरोहणौ
आरोहणान्
Instrum.
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
Dative
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
Ablative
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
Genitive
आरोहणस्य
आरोहणयोः
आरोहणानाम्
Locative
आरोहणे
आरोहणयोः
आरोहणेषु


Others