आराधय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आराधयः
आराधयौ
आराधयाः
సంబోధన
आराधय
आराधयौ
आराधयाः
ద్వితీయా
आराधयम्
आराधयौ
आराधयान्
తృతీయా
आराधयेन
आराधयाभ्याम्
आराधयैः
చతుర్థీ
आराधयाय
आराधयाभ्याम्
आराधयेभ्यः
పంచమీ
आराधयात् / आराधयाद्
आराधयाभ्याम्
आराधयेभ्यः
షష్ఠీ
आराधयस्य
आराधययोः
आराधयानाम्
సప్తమీ
आराधये
आराधययोः
आराधयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
आराधयः
आराधयौ
आराधयाः
సంబోధన
आराधय
आराधयौ
आराधयाः
ద్వితీయా
आराधयम्
आराधयौ
आराधयान्
తృతీయా
आराधयेन
आराधयाभ्याम्
आराधयैः
చతుర్థీ
आराधयाय
आराधयाभ्याम्
आराधयेभ्यः
పంచమీ
आराधयात् / आराधयाद्
आराधयाभ्याम्
आराधयेभ्यः
షష్ఠీ
आराधयस्य
आराधययोः
आराधयानाम्
సప్తమీ
आराधये
आराधययोः
आराधयेषु
ఇతరులు