आराधय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
आराधयः
आराधयौ
आराधयाः
সম্বোধন
आराधय
आराधयौ
आराधयाः
দ্বিতীয়া
आराधयम्
आराधयौ
आराधयान्
তৃতীয়া
आराधयेन
आराधयाभ्याम्
आराधयैः
চতুর্থী
आराधयाय
आराधयाभ्याम्
आराधयेभ्यः
পঞ্চমী
आराधयात् / आराधयाद्
आराधयाभ्याम्
आराधयेभ्यः
ষষ্ঠী
आराधयस्य
आराधययोः
आराधयानाम्
সপ্তমী
आराधये
आराधययोः
आराधयेषु
এক
দ্বিবচন
বহু.
প্রথমা
आराधयः
आराधयौ
आराधयाः
সম্বোধন
आराधय
आराधयौ
आराधयाः
দ্বিতীয়া
आराधयम्
आराधयौ
आराधयान्
তৃতীয়া
आराधयेन
आराधयाभ्याम्
आराधयैः
চতুর্থী
आराधयाय
आराधयाभ्याम्
आराधयेभ्यः
পঞ্চমী
आराधयात् / आराधयाद्
आराधयाभ्याम्
आराधयेभ्यः
ষষ্ঠী
आराधयस्य
आराधययोः
आराधयानाम्
সপ্তমী
आराधये
आराधययोः
आराधयेषु
অন্যান্য