आररक्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आररक्यः
आररक्यौ
आररक्याः
సంబోధన
आररक्य
आररक्यौ
आररक्याः
ద్వితీయా
आररक्यम्
आररक्यौ
आररक्यान्
తృతీయా
आररक्येण
आररक्याभ्याम्
आररक्यैः
చతుర్థీ
आररक्याय
आररक्याभ्याम्
आररक्येभ्यः
పంచమీ
आररक्यात् / आररक्याद्
आररक्याभ्याम्
आररक्येभ्यः
షష్ఠీ
आररक्यस्य
आररक्ययोः
आररक्याणाम्
సప్తమీ
आररक्ये
आररक्ययोः
आररक्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आररक्यः
आररक्यौ
आररक्याः
సంబోధన
आररक्य
आररक्यौ
आररक्याः
ద్వితీయా
आररक्यम्
आररक्यौ
आररक्यान्
తృతీయా
आररक्येण
आररक्याभ्याम्
आररक्यैः
చతుర్థీ
आररक्याय
आररक्याभ्याम्
आररक्येभ्यः
పంచమీ
आररक्यात् / आररक्याद्
आररक्याभ्याम्
आररक्येभ्यः
షష్ఠీ
आररक्यस्य
आररक्ययोः
आररक्याणाम्
సప్తమీ
आररक्ये
आररक्ययोः
आररक्येषु