आरम्भ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आरम्भः
आरम्भौ
आरम्भाः
సంబోధన
आरम्भ
आरम्भौ
आरम्भाः
ద్వితీయా
आरम्भम्
आरम्भौ
आरम्भान्
తృతీయా
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
చతుర్థీ
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
పంచమీ
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
షష్ఠీ
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
సప్తమీ
आरम्भे
आरम्भयोः
आरम्भेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आरम्भः
आरम्भौ
आरम्भाः
సంబోధన
आरम्भ
आरम्भौ
आरम्भाः
ద్వితీయా
आरम्भम्
आरम्भौ
आरम्भान्
తృతీయా
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
చతుర్థీ
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
పంచమీ
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
షష్ఠీ
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
సప్తమీ
आरम्भे
आरम्भयोः
आरम्भेषु