आरम्भ শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आरम्भः
आरम्भौ
आरम्भाः
সম্বোধন
आरम्भ
आरम्भौ
आरम्भाः
দ্বিতীয়া
आरम्भम्
आरम्भौ
आरम्भान्
তৃতীয়া
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
চতুর্থী
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
পঞ্চমী
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ষষ্ঠী
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
সপ্তমী
आरम्भे
आरम्भयोः
आरम्भेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आरम्भः
आरम्भौ
आरम्भाः
সম্বোধন
आरम्भ
आरम्भौ
आरम्भाः
দ্বিতীয়া
आरम्भम्
आरम्भौ
आरम्भान्
তৃতীয়া
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
চতুর্থী
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
পঞ্চমী
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ষষ্ঠী
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
সপ্তমী
आरम्भे
आरम्भयोः
आरम्भेषु