Declension of आरम्भ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आरम्भः
आरम्भौ
आरम्भाः
Vocative
आरम्भ
आरम्भौ
आरम्भाः
Accusative
आरम्भम्
आरम्भौ
आरम्भान्
Instrumental
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
Dative
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
Ablative
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
Genitive
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
Locative
आरम्भे
आरम्भयोः
आरम्भेषु
 
Sing.
Dual
Plu.
Nomin.
आरम्भः
आरम्भौ
आरम्भाः
Vocative
आरम्भ
आरम्भौ
आरम्भाः
Accus.
आरम्भम्
आरम्भौ
आरम्भान्
Instrum.
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
Dative
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
Ablative
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
Genitive
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
Locative
आरम्भे
आरम्भयोः
आरम्भेषु