आय्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आय्यः
आय्यौ
आय्याः
సంబోధన
आय्य
आय्यौ
आय्याः
ద్వితీయా
आय्यम्
आय्यौ
आय्यान्
తృతీయా
आय्येन
आय्याभ्याम्
आय्यैः
చతుర్థీ
आय्याय
आय्याभ्याम्
आय्येभ्यः
పంచమీ
आय्यात् / आय्याद्
आय्याभ्याम्
आय्येभ्यः
షష్ఠీ
आय्यस्य
आय्ययोः
आय्यानाम्
సప్తమీ
आय्ये
आय्ययोः
आय्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आय्यः
आय्यौ
आय्याः
సంబోధన
आय्य
आय्यौ
आय्याः
ద్వితీయా
आय्यम्
आय्यौ
आय्यान्
తృతీయా
आय्येन
आय्याभ्याम्
आय्यैः
చతుర్థీ
आय्याय
आय्याभ्याम्
आय्येभ्यः
పంచమీ
आय्यात् / आय्याद्
आय्याभ्याम्
आय्येभ्यः
షష్ఠీ
आय्यस्य
आय्ययोः
आय्यानाम्
సప్తమీ
आय्ये
आय्ययोः
आय्येषु


ఇతరులు