आयुधीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आयुधीयः
आयुधीयौ
आयुधीयाः
సంబోధన
आयुधीय
आयुधीयौ
आयुधीयाः
ద్వితీయా
आयुधीयम्
आयुधीयौ
आयुधीयान्
తృతీయా
आयुधीयेन
आयुधीयाभ्याम्
आयुधीयैः
చతుర్థీ
आयुधीयाय
आयुधीयाभ्याम्
आयुधीयेभ्यः
పంచమీ
आयुधीयात् / आयुधीयाद्
आयुधीयाभ्याम्
आयुधीयेभ्यः
షష్ఠీ
आयुधीयस्य
आयुधीययोः
आयुधीयानाम्
సప్తమీ
आयुधीये
आयुधीययोः
आयुधीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आयुधीयः
आयुधीयौ
आयुधीयाः
సంబోధన
आयुधीय
आयुधीयौ
आयुधीयाः
ద్వితీయా
आयुधीयम्
आयुधीयौ
आयुधीयान्
తృతీయా
आयुधीयेन
आयुधीयाभ्याम्
आयुधीयैः
చతుర్థీ
आयुधीयाय
आयुधीयाभ्याम्
आयुधीयेभ्यः
పంచమీ
आयुधीयात् / आयुधीयाद्
आयुधीयाभ्याम्
आयुधीयेभ्यः
షష్ఠీ
आयुधीयस्य
आयुधीययोः
आयुधीयानाम्
సప్తమీ
आयुधीये
आयुधीययोः
आयुधीयेषु


ఇతరులు