आम्रवृक्ष శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आम्रवृक्षः
आम्रवृक्षौ
आम्रवृक्षाः
సంబోధన
आम्रवृक्ष
आम्रवृक्षौ
आम्रवृक्षाः
ద్వితీయా
आम्रवृक्षम्
आम्रवृक्षौ
आम्रवृक्षान्
తృతీయా
आम्रवृक्षेण
आम्रवृक्षाभ्याम्
आम्रवृक्षैः
చతుర్థీ
आम्रवृक्षाय
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
పంచమీ
आम्रवृक्षात् / आम्रवृक्षाद्
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
షష్ఠీ
आम्रवृक्षस्य
आम्रवृक्षयोः
आम्रवृक्षाणाम्
సప్తమీ
आम्रवृक्षे
आम्रवृक्षयोः
आम्रवृक्षेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आम्रवृक्षः
आम्रवृक्षौ
आम्रवृक्षाः
సంబోధన
आम्रवृक्ष
आम्रवृक्षौ
आम्रवृक्षाः
ద్వితీయా
आम्रवृक्षम्
आम्रवृक्षौ
आम्रवृक्षान्
తృతీయా
आम्रवृक्षेण
आम्रवृक्षाभ्याम्
आम्रवृक्षैः
చతుర్థీ
आम्रवृक्षाय
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
పంచమీ
आम्रवृक्षात् / आम्रवृक्षाद्
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
షష్ఠీ
आम्रवृक्षस्य
आम्रवृक्षयोः
आम्रवृक्षाणाम्
సప్తమీ
आम्रवृक्षे
आम्रवृक्षयोः
आम्रवृक्षेषु