Declension of आम्रवृक्ष

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आम्रवृक्षः
आम्रवृक्षौ
आम्रवृक्षाः
Vocative
आम्रवृक्ष
आम्रवृक्षौ
आम्रवृक्षाः
Accusative
आम्रवृक्षम्
आम्रवृक्षौ
आम्रवृक्षान्
Instrumental
आम्रवृक्षेण
आम्रवृक्षाभ्याम्
आम्रवृक्षैः
Dative
आम्रवृक्षाय
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
Ablative
आम्रवृक्षात् / आम्रवृक्षाद्
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
Genitive
आम्रवृक्षस्य
आम्रवृक्षयोः
आम्रवृक्षाणाम्
Locative
आम्रवृक्षे
आम्रवृक्षयोः
आम्रवृक्षेषु
 
Sing.
Dual
Plu.
Nomin.
आम्रवृक्षः
आम्रवृक्षौ
आम्रवृक्षाः
Vocative
आम्रवृक्ष
आम्रवृक्षौ
आम्रवृक्षाः
Accus.
आम्रवृक्षम्
आम्रवृक्षौ
आम्रवृक्षान्
Instrum.
आम्रवृक्षेण
आम्रवृक्षाभ्याम्
आम्रवृक्षैः
Dative
आम्रवृक्षाय
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
Ablative
आम्रवृक्षात् / आम्रवृक्षाद्
आम्रवृक्षाभ्याम्
आम्रवृक्षेभ्यः
Genitive
आम्रवृक्षस्य
आम्रवृक्षयोः
आम्रवृक्षाणाम्
Locative
आम्रवृक्षे
आम्रवृक्षयोः
आम्रवृक्षेषु