आम्भसिक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आम्भसिकः
आम्भसिकौ
आम्भसिकाः
సంబోధన
आम्भसिक
आम्भसिकौ
आम्भसिकाः
ద్వితీయా
आम्भसिकम्
आम्भसिकौ
आम्भसिकान्
తృతీయా
आम्भसिकेन
आम्भसिकाभ्याम्
आम्भसिकैः
చతుర్థీ
आम्भसिकाय
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
పంచమీ
आम्भसिकात् / आम्भसिकाद्
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
షష్ఠీ
आम्भसिकस्य
आम्भसिकयोः
आम्भसिकानाम्
సప్తమీ
आम्भसिके
आम्भसिकयोः
आम्भसिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
आम्भसिकः
आम्भसिकौ
आम्भसिकाः
సంబోధన
आम्भसिक
आम्भसिकौ
आम्भसिकाः
ద్వితీయా
आम्भसिकम्
आम्भसिकौ
आम्भसिकान्
తృతీయా
आम्भसिकेन
आम्भसिकाभ्याम्
आम्भसिकैः
చతుర్థీ
आम्भसिकाय
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
పంచమీ
आम्भसिकात् / आम्भसिकाद्
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
షష్ఠీ
आम्भसिकस्य
आम्भसिकयोः
आम्भसिकानाम्
సప్తమీ
आम्भसिके
आम्भसिकयोः
आम्भसिकेषु
ఇతరులు