आमयितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आमयितव्यः
आमयितव्यौ
आमयितव्याः
సంబోధన
आमयितव्य
आमयितव्यौ
आमयितव्याः
ద్వితీయా
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
తృతీయా
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
చతుర్థీ
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
పంచమీ
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
షష్ఠీ
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
సప్తమీ
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
आमयितव्यः
आमयितव्यौ
आमयितव्याः
సంబోధన
आमयितव्य
आमयितव्यौ
आमयितव्याः
ద్వితీయా
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
తృతీయా
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
చతుర్థీ
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
పంచమీ
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
షష్ఠీ
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
సప్తమీ
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु
ఇతరులు