आमयितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आमयितव्यः
आमयितव्यौ
आमयितव्याः
সম্বোধন
आमयितव्य
आमयितव्यौ
आमयितव्याः
দ্বিতীয়া
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
তৃতীয়া
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
চতুর্থী
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
পঞ্চমী
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
ষষ্ঠী
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
সপ্তমী
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आमयितव्यः
आमयितव्यौ
आमयितव्याः
সম্বোধন
आमयितव्य
आमयितव्यौ
आमयितव्याः
দ্বিতীয়া
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
তৃতীয়া
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
চতুর্থী
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
পঞ্চমী
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
ষষ্ঠী
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
সপ্তমী
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु


অন্যান্য