आभिजित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आभिजितः
आभिजितौ
आभिजिताः
సంబోధన
आभिजित
आभिजितौ
आभिजिताः
ద్వితీయా
आभिजितम्
आभिजितौ
आभिजितान्
తృతీయా
आभिजितेन
आभिजिताभ्याम्
आभिजितैः
చతుర్థీ
आभिजिताय
आभिजिताभ्याम्
आभिजितेभ्यः
పంచమీ
आभिजितात् / आभिजिताद्
आभिजिताभ्याम्
आभिजितेभ्यः
షష్ఠీ
आभिजितस्य
आभिजितयोः
आभिजितानाम्
సప్తమీ
आभिजिते
आभिजितयोः
आभिजितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आभिजितः
आभिजितौ
आभिजिताः
సంబోధన
आभिजित
आभिजितौ
आभिजिताः
ద్వితీయా
आभिजितम्
आभिजितौ
आभिजितान्
తృతీయా
आभिजितेन
आभिजिताभ्याम्
आभिजितैः
చతుర్థీ
आभिजिताय
आभिजिताभ्याम्
आभिजितेभ्यः
పంచమీ
आभिजितात् / आभिजिताद्
आभिजिताभ्याम्
आभिजितेभ्यः
షష్ఠీ
आभिजितस्य
आभिजितयोः
आभिजितानाम्
సప్తమీ
आभिजिते
आभिजितयोः
आभिजितेषु


ఇతరులు