आप्तव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आप्तव्यः
आप्तव्यौ
आप्तव्याः
సంబోధన
आप्तव्य
आप्तव्यौ
आप्तव्याः
ద్వితీయా
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
తృతీయా
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
చతుర్థీ
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
పంచమీ
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
షష్ఠీ
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
సప్తమీ
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आप्तव्यः
आप्तव्यौ
आप्तव्याः
సంబోధన
आप्तव्य
आप्तव्यौ
आप्तव्याः
ద్వితీయా
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
తృతీయా
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
చతుర్థీ
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
పంచమీ
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
షష్ఠీ
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
సప్తమీ
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु


ఇతరులు