आप्तव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आप्तव्यः
आप्तव्यौ
आप्तव्याः
সম্বোধন
आप्तव्य
आप्तव्यौ
आप्तव्याः
দ্বিতীয়া
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
তৃতীয়া
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
চতুর্থী
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
পঞ্চমী
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ষষ্ঠী
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
সপ্তমী
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आप्तव्यः
आप्तव्यौ
आप्तव्याः
সম্বোধন
आप्तव्य
आप्तव्यौ
आप्तव्याः
দ্বিতীয়া
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
তৃতীয়া
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
চতুর্থী
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
পঞ্চমী
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ষষ্ঠী
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
সপ্তমী
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु


অন্যান্য