Declension of आप्तव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आप्तव्यः
आप्तव्यौ
आप्तव्याः
Vocative
आप्तव्य
आप्तव्यौ
आप्तव्याः
Accusative
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
Instrumental
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
Dative
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
Ablative
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
Genitive
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
Locative
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु
 
Sing.
Dual
Plu.
Nomin.
आप्तव्यः
आप्तव्यौ
आप्तव्याः
Vocative
आप्तव्य
आप्तव्यौ
आप्तव्याः
Accus.
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
Instrum.
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
Dative
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
Ablative
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
Genitive
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
Locative
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु


Others