आपितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आपितव्यः
आपितव्यौ
आपितव्याः
సంబోధన
आपितव्य
आपितव्यौ
आपितव्याः
ద్వితీయా
आपितव्यम्
आपितव्यौ
आपितव्यान्
తృతీయా
आपितव्येन
आपितव्याभ्याम्
आपितव्यैः
చతుర్థీ
आपितव्याय
आपितव्याभ्याम्
आपितव्येभ्यः
పంచమీ
आपितव्यात् / आपितव्याद्
आपितव्याभ्याम्
आपितव्येभ्यः
షష్ఠీ
आपितव्यस्य
आपितव्ययोः
आपितव्यानाम्
సప్తమీ
आपितव्ये
आपितव्ययोः
आपितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आपितव्यः
आपितव्यौ
आपितव्याः
సంబోధన
आपितव्य
आपितव्यौ
आपितव्याः
ద్వితీయా
आपितव्यम्
आपितव्यौ
आपितव्यान्
తృతీయా
आपितव्येन
आपितव्याभ्याम्
आपितव्यैः
చతుర్థీ
आपितव्याय
आपितव्याभ्याम्
आपितव्येभ्यः
పంచమీ
आपितव्यात् / आपितव्याद्
आपितव्याभ्याम्
आपितव्येभ्यः
షష్ఠీ
आपितव्यस्य
आपितव्ययोः
आपितव्यानाम्
సప్తమీ
आपितव्ये
आपितव्ययोः
आपितव्येषु


ఇతరులు