आपयमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आपयमानः
आपयमानौ
आपयमानाः
సంబోధన
आपयमान
आपयमानौ
आपयमानाः
ద్వితీయా
आपयमानम्
आपयमानौ
आपयमानान्
తృతీయా
आपयमानेन
आपयमानाभ्याम्
आपयमानैः
చతుర్థీ
आपयमानाय
आपयमानाभ्याम्
आपयमानेभ्यः
పంచమీ
आपयमानात् / आपयमानाद्
आपयमानाभ्याम्
आपयमानेभ्यः
షష్ఠీ
आपयमानस्य
आपयमानयोः
आपयमानानाम्
సప్తమీ
आपयमाने
आपयमानयोः
आपयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आपयमानः
आपयमानौ
आपयमानाः
సంబోధన
आपयमान
आपयमानौ
आपयमानाः
ద్వితీయా
आपयमानम्
आपयमानौ
आपयमानान्
తృతీయా
आपयमानेन
आपयमानाभ्याम्
आपयमानैः
చతుర్థీ
आपयमानाय
आपयमानाभ्याम्
आपयमानेभ्यः
పంచమీ
आपयमानात् / आपयमानाद्
आपयमानाभ्याम्
आपयमानेभ्यः
షష్ఠీ
आपयमानस्य
आपयमानयोः
आपयमानानाम्
సప్తమీ
आपयमाने
आपयमानयोः
आपयमानेषु


ఇతరులు