आन्यतरेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
సంబోధన
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
ద్వితీయా
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
తృతీయా
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
చతుర్థీ
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
పంచమీ
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
షష్ఠీ
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
సప్తమీ
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
సంబోధన
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
ద్వితీయా
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
తృతీయా
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
చతుర్థీ
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
పంచమీ
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
షష్ఠీ
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
సప్తమీ
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु