आन्यतरेय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
সম্বোধন
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
দ্বিতীয়া
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
তৃতীয়া
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
চতুর্থী
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
পঞ্চমী
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ষষ্ঠী
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
সপ্তমী
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
সম্বোধন
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
দ্বিতীয়া
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
তৃতীয়া
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
চতুর্থী
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
পঞ্চমী
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ষষ্ঠী
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
সপ্তমী
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु