Declension of आन्यतरेय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
Vocative
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
Accusative
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
Instrumental
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
Dative
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
Ablative
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
Genitive
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
Locative
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु
 
Sing.
Dual
Plu.
Nomin.
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
Vocative
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
Accus.
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
Instrum.
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
Dative
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
Ablative
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
Genitive
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
Locative
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु