आन्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आन्यः
आन्यौ
आन्याः
సంబోధన
आन्य
आन्यौ
आन्याः
ద్వితీయా
आन्यम्
आन्यौ
आन्यान्
తృతీయా
आन्येन
आन्याभ्याम्
आन्यैः
చతుర్థీ
आन्याय
आन्याभ्याम्
आन्येभ्यः
పంచమీ
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
షష్ఠీ
आन्यस्य
आन्ययोः
आन्यानाम्
సప్తమీ
आन्ये
आन्ययोः
आन्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आन्यः
आन्यौ
आन्याः
సంబోధన
आन्य
आन्यौ
आन्याः
ద్వితీయా
आन्यम्
आन्यौ
आन्यान्
తృతీయా
आन्येन
आन्याभ्याम्
आन्यैः
చతుర్థీ
आन्याय
आन्याभ्याम्
आन्येभ्यः
పంచమీ
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
షష్ఠీ
आन्यस्य
आन्ययोः
आन्यानाम्
సప్తమీ
आन्ये
आन्ययोः
आन्येषु


ఇతరులు