आनुदृष्टिनेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
సంబోధన
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ద్వితీయా
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
తృతీయా
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
చతుర్థీ
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
పంచమీ
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
షష్ఠీ
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
సప్తమీ
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
సంబోధన
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
ద్వితీయా
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
తృతీయా
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
చతుర్థీ
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
పంచమీ
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
షష్ఠీ
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
సప్తమీ
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु