आनिरुद्ध శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
సంబోధన
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
ద్వితీయా
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
తృతీయా
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
చతుర్థీ
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
పంచమీ
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
షష్ఠీ
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
సప్తమీ
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
సంబోధన
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
ద్వితీయా
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
తృతీయా
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
చతుర్థీ
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
పంచమీ
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
షష్ఠీ
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
సప్తమీ
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु