Declension of आद्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आद्यः
आद्यौ
आद्याः
Vocative
आद्य
आद्यौ
आद्याः
Accusative
आद्यम्
आद्यौ
आद्यान्
Instrumental
आद्येन
आद्याभ्याम्
आद्यैः
Dative
आद्याय
आद्याभ्याम्
आद्येभ्यः
Ablative
आद्यात् / आद्याद्
आद्याभ्याम्
आद्येभ्यः
Genitive
आद्यस्य
आद्ययोः
आद्यानाम्
Locative
आद्ये
आद्ययोः
आद्येषु
 
Sing.
Dual
Plu.
Nomin.
आद्यः
आद्यौ
आद्याः
Vocative
आद्य
आद्यौ
आद्याः
Accus.
आद्यम्
आद्यौ
आद्यान्
Instrum.
आद्येन
आद्याभ्याम्
आद्यैः
Dative
आद्याय
आद्याभ्याम्
आद्येभ्यः
Ablative
आद्यात् / आद्याद्
आद्याभ्याम्
आद्येभ्यः
Genitive
आद्यस्य
आद्ययोः
आद्यानाम्
Locative
आद्ये
आद्ययोः
आद्येषु


Others