आत्रेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आत्रेयः
आत्रेयौ
आत्रेयाः
సంబోధన
आत्रेय
आत्रेयौ
आत्रेयाः
ద్వితీయా
आत्रेयम्
आत्रेयौ
आत्रेयान्
తృతీయా
आत्रेयेण
आत्रेयाभ्याम्
आत्रेयैः
చతుర్థీ
आत्रेयाय
आत्रेयाभ्याम्
आत्रेयेभ्यः
పంచమీ
आत्रेयात् / आत्रेयाद्
आत्रेयाभ्याम्
आत्रेयेभ्यः
షష్ఠీ
आत्रेयस्य
आत्रेययोः
आत्रेयाणाम्
సప్తమీ
आत्रेये
आत्रेययोः
आत्रेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आत्रेयः
आत्रेयौ
आत्रेयाः
సంబోధన
आत्रेय
आत्रेयौ
आत्रेयाः
ద్వితీయా
आत्रेयम्
आत्रेयौ
आत्रेयान्
తృతీయా
आत्रेयेण
आत्रेयाभ्याम्
आत्रेयैः
చతుర్థీ
आत्रेयाय
आत्रेयाभ्याम्
आत्रेयेभ्यः
పంచమీ
आत्रेयात् / आत्रेयाद्
आत्रेयाभ्याम्
आत्रेयेभ्यः
షష్ఠీ
आत्रेयस्य
आत्रेययोः
आत्रेयाणाम्
సప్తమీ
आत्रेये
आत्रेययोः
आत्रेयेषु