आत्ययिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
সম্বোধন
आत्ययिक
आत्ययिकौ
आत्ययिकाः
দ্বিতীয়া
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
তৃতীয়া
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
চতুর্থী
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
পঞ্চমী
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
ষষ্ঠী
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
সপ্তমী
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
সম্বোধন
आत्ययिक
आत्ययिकौ
आत्ययिकाः
দ্বিতীয়া
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
তৃতীয়া
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
চতুর্থী
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
পঞ্চমী
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
ষষ্ঠী
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
সপ্তমী
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु


অন্যান্য