Declension of आत्ययिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
Vocative
आत्ययिक
आत्ययिकौ
आत्ययिकाः
Accusative
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
Instrumental
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
Dative
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
Ablative
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
Genitive
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
Locative
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु
 
Sing.
Dual
Plu.
Nomin.
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
Vocative
आत्ययिक
आत्ययिकौ
आत्ययिकाः
Accus.
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
Instrum.
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
Dative
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
Ablative
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
Genitive
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
Locative
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु


Others