Declension of आता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
आता
आते
आताः
Vocative
आते
आते
आताः
Accusative
आताम्
आते
आताः
Instrumental
आतया
आताभ्याम्
आताभिः
Dative
आतायै
आताभ्याम्
आताभ्यः
Ablative
आतायाः
आताभ्याम्
आताभ्यः
Genitive
आतायाः
आतयोः
आतानाम्
Locative
आतायाम्
आतयोः
आतासु
 
Sing.
Dual
Plu.
Nomin.
आता
आते
आताः
Vocative
आते
आते
आताः
Accus.
आताम्
आते
आताः
Instrum.
आतया
आताभ्याम्
आताभिः
Dative
आतायै
आताभ्याम्
आताभ्यः
Ablative
आतायाः
आताभ्याम्
आताभ्यः
Genitive
आतायाः
आतयोः
आतानाम्
Locative
आतायाम्
आतयोः
आतासु


Others