Declension of आणक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आणकः
आणकौ
आणकाः
Vocative
आणक
आणकौ
आणकाः
Accusative
आणकम्
आणकौ
आणकान्
Instrumental
आणकेन
आणकाभ्याम्
आणकैः
Dative
आणकाय
आणकाभ्याम्
आणकेभ्यः
Ablative
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
Genitive
आणकस्य
आणकयोः
आणकानाम्
Locative
आणके
आणकयोः
आणकेषु
 
Sing.
Dual
Plu.
Nomin.
आणकः
आणकौ
आणकाः
Vocative
आणक
आणकौ
आणकाः
Accus.
आणकम्
आणकौ
आणकान्
Instrum.
आणकेन
आणकाभ्याम्
आणकैः
Dative
आणकाय
आणकाभ्याम्
आणकेभ्यः
Ablative
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
Genitive
आणकस्य
आणकयोः
आणकानाम्
Locative
आणके
आणकयोः
आणकेषु


Others