आञ्छितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
సంబోధన
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
ద్వితీయా
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
తృతీయా
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
చతుర్థీ
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
పంచమీ
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
షష్ఠీ
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
సప్తమీ
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
సంబోధన
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
ద్వితీయా
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
తృతీయా
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
చతుర్థీ
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
పంచమీ
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
షష్ఠీ
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
సప్తమీ
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु


ఇతరులు