आञ्छितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
সম্বোধন
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
দ্বিতীয়া
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
তৃতীয়া
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
চতুর্থী
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
পঞ্চমী
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ষষ্ঠী
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
সপ্তমী
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
সম্বোধন
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
দ্বিতীয়া
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
তৃতীয়া
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
চতুর্থী
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
পঞ্চমী
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ষষ্ঠী
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
সপ্তমী
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु


অন্যান্য