Declension of आञ्छितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
Vocative
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
Accusative
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
Instrumental
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
Dative
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
Ablative
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
Genitive
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
Locative
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु
 
Sing.
Dual
Plu.
Nomin.
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
Vocative
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
Accus.
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
Instrum.
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
Dative
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
Ablative
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
Genitive
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
Locative
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु


Others