आञ्छित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आञ्छितः
आञ्छितौ
आञ्छिताः
సంబోధన
आञ्छित
आञ्छितौ
आञ्छिताः
ద్వితీయా
आञ्छितम्
आञ्छितौ
आञ्छितान्
తృతీయా
आञ्छितेन
आञ्छिताभ्याम्
आञ्छितैः
చతుర్థీ
आञ्छिताय
आञ्छिताभ्याम्
आञ्छितेभ्यः
పంచమీ
आञ्छितात् / आञ्छिताद्
आञ्छिताभ्याम्
आञ्छितेभ्यः
షష్ఠీ
आञ्छितस्य
आञ्छितयोः
आञ्छितानाम्
సప్తమీ
आञ्छिते
आञ्छितयोः
आञ्छितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आञ्छितः
आञ्छितौ
आञ्छिताः
సంబోధన
आञ्छित
आञ्छितौ
आञ्छिताः
ద్వితీయా
आञ्छितम्
आञ्छितौ
आञ्छितान्
తృతీయా
आञ्छितेन
आञ्छिताभ्याम्
आञ्छितैः
చతుర్థీ
आञ्छिताय
आञ्छिताभ्याम्
आञ्छितेभ्यः
పంచమీ
आञ्छितात् / आञ्छिताद्
आञ्छिताभ्याम्
आञ्छितेभ्यः
షష్ఠీ
आञ्छितस्य
आञ्छितयोः
आञ्छितानाम्
సప్తమీ
आञ्छिते
आञ्छितयोः
आञ्छितेषु


ఇతరులు