आञ्छनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
సంబోధన
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
ద్వితీయా
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
తృతీయా
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
చతుర్థీ
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
పంచమీ
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
షష్ఠీ
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
సప్తమీ
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
సంబోధన
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
ద్వితీయా
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
తృతీయా
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
చతుర్థీ
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
పంచమీ
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
షష్ఠీ
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
సప్తమీ
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु


ఇతరులు