Declension of आञ्छक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आञ्छकः
आञ्छकौ
आञ्छकाः
Vocative
आञ्छक
आञ्छकौ
आञ्छकाः
Accusative
आञ्छकम्
आञ्छकौ
आञ्छकान्
Instrumental
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
Dative
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
Ablative
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
Genitive
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
Locative
आञ्छके
आञ्छकयोः
आञ्छकेषु
 
Sing.
Dual
Plu.
Nomin.
आञ्छकः
आञ्छकौ
आञ्छकाः
Vocative
आञ्छक
आञ्छकौ
आञ्छकाः
Accus.
आञ्छकम्
आञ्छकौ
आञ्छकान्
Instrum.
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
Dative
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
Ablative
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
Genitive
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
Locative
आञ्छके
आञ्छकयोः
आञ्छकेषु


Others