Declension of आजकरोण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आजकरोणः
आजकरोणौ
आजकरोणाः
Vocative
आजकरोण
आजकरोणौ
आजकरोणाः
Accusative
आजकरोणम्
आजकरोणौ
आजकरोणान्
Instrumental
आजकरोणेन
आजकरोणाभ्याम्
आजकरोणैः
Dative
आजकरोणाय
आजकरोणाभ्याम्
आजकरोणेभ्यः
Ablative
आजकरोणात् / आजकरोणाद्
आजकरोणाभ्याम्
आजकरोणेभ्यः
Genitive
आजकरोणस्य
आजकरोणयोः
आजकरोणानाम्
Locative
आजकरोणे
आजकरोणयोः
आजकरोणेषु
 
Sing.
Dual
Plu.
Nomin.
आजकरोणः
आजकरोणौ
आजकरोणाः
Vocative
आजकरोण
आजकरोणौ
आजकरोणाः
Accus.
आजकरोणम्
आजकरोणौ
आजकरोणान्
Instrum.
आजकरोणेन
आजकरोणाभ्याम्
आजकरोणैः
Dative
आजकरोणाय
आजकरोणाभ्याम्
आजकरोणेभ्यः
Ablative
आजकरोणात् / आजकरोणाद्
आजकरोणाभ्याम्
आजकरोणेभ्यः
Genitive
आजकरोणस्य
आजकरोणयोः
आजकरोणानाम्
Locative
आजकरोणे
आजकरोणयोः
आजकरोणेषु


Others