आज శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आजम्
आजे
आजानि
సంబోధన
आज
आजे
आजानि
ద్వితీయా
आजम्
आजे
आजानि
తృతీయా
आजेन
आजाभ्याम्
आजैः
చతుర్థీ
आजाय
आजाभ्याम्
आजेभ्यः
పంచమీ
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
షష్ఠీ
आजस्य
आजयोः
आजानाम्
సప్తమీ
आजे
आजयोः
आजेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आजम्
आजे
आजानि
సంబోధన
आज
आजे
आजानि
ద్వితీయా
आजम्
आजे
आजानि
తృతీయా
आजेन
आजाभ्याम्
आजैः
చతుర్థీ
आजाय
आजाभ्याम्
आजेभ्यः
పంచమీ
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
షష్ఠీ
आजस्य
आजयोः
आजानाम्
సప్తమీ
आजे
आजयोः
आजेषु


ఇతరులు